वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

अ꣢सि꣣ हि꣡ वी꣢र꣣ से꣢꣫न्योऽसि꣣ भू꣡रि꣢ पराद꣣दिः꣢ । अ꣡सि꣢ द꣣भ्र꣡स्य꣢ चिद्वृ꣣धो꣡ यज꣢꣯मानाय शिक्षसि सुन्व꣣ते꣡ भूरि꣢꣯ ते꣣ व꣡सु꣢ ॥१००३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

असि हि वीर सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥१००३॥

मन्त्र उच्चारण
पद पाठ

अ꣡सि꣢꣯ । हि । वी꣣र । से꣡न्यः꣢꣯ । अ꣡सि꣢꣯ । भू꣡रि꣢꣯ । प꣣राददिः꣢ । प꣣रा । ददिः꣢ । अ꣡सि꣢꣯ । द꣣भ्र꣡स्य꣢ । चि꣣त् । वृधः꣢ । य꣡ज꣢꣯मानाय । शि꣣क्षसि । सुन्वते꣢ । भू꣡रि꣢꣯ । ते । व꣡सु꣢꣯ ॥१००३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1003 | (कौथोम) 3 » 2 » 14 » 2 | (रानायाणीय) 6 » 5 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः मन को प्रबोधित किया गया है।

पदार्थान्वयभाषाः -

हे (वीर) पराक्रमशील मन ! तू (सेन्यः) सेनाओं में निपुण अर्थात् सेनापति (असि) है और (भूरि) भूरि-भूरि (पराददिः) शत्रुओं को दूर फेंकनेवाला (असि) है। साथ ही (दभ्रस्य चित्) क्षुद्र का भी (वृधः) बढ़ानेवाला (असि) है। तू (यजमानाय) यजनशील, परोपकारी मनुष्य के लिए (शिक्षसि) बल प्रदान करता है। (सुन्वते) वीररस उत्पन्न करनेवाले मनुष्य को (ते) तेरा (भूरि) बहुत अधिक (वसु) ऐश्वर्य प्राप्त होता है ॥२॥

भावार्थभाषाः -

जब मनुष्य अपने मन को सेनापति पद पर अभिषिक्त करके आन्तरिक और बाह्य शत्रुओं को जीतने का यत्न करते हैं, तब विजय निश्चित मिलती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि मनः प्रबोधयति।

पदार्थान्वयभाषाः -

हे (वीर) वीर इन्द्र, पराक्रमशालि मनः ! त्वम् (सेन्यः२) सेनासु साधुः, सेनापतिः (असि) विद्यसे, किञ्च (भूरि) बहु (पराददिः) शत्रून् दूरं प्रक्षेप्ता (असि) विद्यसे। अपि च (दभ्रस्य चित्) क्षुद्रस्य अपि (वृधः) वर्धयिता (असि) विद्यसे। त्वम् (यजमानाय) यजनशीलाय परोपकारिणे जनाय (शिक्षसि) बलं प्रयच्छसि। [शिक्षतिः दानकर्मा। निघं० ३।२०।] (सुन्वते) वीररसाभिषवं कुर्वते जनाय (ते) तव (भूरि) बहु (वसु) ऐश्वर्यं भवतीति शेषः ॥२॥३

भावार्थभाषाः -

यदा मनुष्याः स्वकीयं मनः सैनापत्येऽभिषिच्यान्तरान् बाह्यांश्च शत्रून् विजेतुं यतन्ते तदा विजयो निश्चितो जायते ॥२॥

टिप्पणी: १. ऋ० १।८१।२, अथ० २०।५६।२। २. विवरणनये ‘वीरसेन्यः’ इत्येकं पदम्। अत एवैवं व्याख्यातम्—वीरसेन्यः वीराः सेन्या यस्य असौ वीरसेन्य इति। परमेतत् पदग्रन्थविरुद्धम्, तत्र ‘वीर। सेन्यः’ इति छेदस्वरयोर्दर्शनात्—इति सामश्रमी। ३. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं सभाध्यक्षविषय एव व्याचष्टे।